गायन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गायनः, त्रि, (गायति सङ्गीतविद्यया उपजीव- तीति । गै + “ण्युट् च ।” ३ । १ । १४७ । इति ण्युट् ।) गायकः । (यथा, काशीखण्डे । “देवानां गायना ह्येते चारणाः स्तुतिपाठकाः ॥”) गानोपजीवी । इति त्रिकाण्डशेषः ॥ (एतेषा- मन्नं विशुद्धब्राह्मणादिभिरग्राह्यं पतितत्वात् । यथाह मनुः । ४ । २१० । “स्तेनगायनयोश्चान्नं तक्ष्णोर्वार्द्धुषिकस्य च ॥”) जल्पाकः । इति धरणी ॥ (स्तुतिपाठकः । यथा, महाभारते । १ । ७८ । ३२ । “सत्यं किलैतत् सा प्राह दैत्यानामसि गायनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गायन¦ त्रि॰ गै--शिल्पिनि ञ्युट्। गानोपजीविनित्रिका॰।
“स्तेनगायनयोरन्नम्” मनुना तदन्नभक्षणंनिषिद्धम्
“सत्यं किलैतत् सा प्राह दैत्यानामसिगायनः” भा॰ आ॰

७८ अ॰। स्त्रियां ङीप्। [Page2584-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गायन¦ mfn. (-नः-नी-नं) Singing, a singer. m. (-नः)
1. A singer.
2. A chatterer, a gossip. n. (-नं)
1. Singing
2. Professing or practising singing as a livelihood. E. गै to sing. aff. ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गायनः [gāyanḥ], (-नी f.) [गै-ल्युट्] A singer; गायनैश्च विरोविण्यो वादनैश्च तथापरैः । विरेजुर्विपुलास्तत्र सर्वरत्नसमन्विताः ॥ Rām.1.18. 19; तथैव तत्पौरुषगायनीकृताः N.1.13; Bh.3.27 v. l.

नम् Singing a song.

Practising singing as a means of subsistence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गायन m. ( Pa1n2. 3-1 , 147 ) a singer , praiser MBh. i , iii , v , xiii R. i Ra1jat.

गायन m. a talker L.

गायन m. N. of an attendant in स्कन्द's retinue MBh. ix , 2569

गायन n. singing , song Ca1n2. BhP. iii , vii PSarv.

गायन n. professing or practising singing as a livelihood W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a भार्गव gotrakara. M. १९५. २३; वा. ८३. ६१.

"https://sa.wiktionary.org/w/index.php?title=गायन&oldid=499280" इत्यस्माद् प्रतिप्राप्तम्