दृश्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृश्यम्, त्रि, (दृश्यते इति । दृश् + कर्म्मणि क्यप् ।) दर्शनीयम् । द्रष्टव्यम् । इति व्याकरणम् ॥ (यथा, महाभारते । ३ । १३० । ५ । “एष वै चममोद्भेदो यत्र दृश्या सरस्वती ॥” काशविशेषे, क्ली । यथा, साहित्यदर्पणे । ६ । १ । “दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्बिधा मतम् । दृश्यं तत्रामिनेयं तत्रूपारोपात्तु रूपकम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृश्य¦ त्रि॰ दृश--कर्मणि क्यप्।

१ दर्शनीये

२ मनोरमे च
“चित्रं तदा कुण्डिनवेशिनः सा नलस्य मूर्त्तिर्ववृते नदृश्या। बभूव तच्चित्रतरन्तथापि विश्वैकदृश्यैव यदस्यमूर्त्तिः”।
“आस्तामनङ्गीकरणाद्भवेन दृश्यः स्मरो नेतिपुराणवाणी” नैप॰
“तमेकदृश्यं नयनैः पिबन्त्योनार्योन जग्मुर्विषयान्तराणि” कुमा॰
“निदर्शयामास विशेष-दृश्यमिन्दुं नवोत्थानमिव” रघुः।

३ ज्ञेयमात्रे

४ प्रकाश्येच
“द्रष्टृदृश्ययोः संयोगो हेयहेतुः” पात॰ सू॰
“द्रष्टाबुद्धेः प्रतिसंवेदी पुरुषः, दृश्या बुद्धिसत्वोपारूढासर्वे धर्माः, तदेतद् दृश्यमयष्कान्तमणिकल्पं सन्नि-धिमात्रोपकारि दृश्यत्वेन स्वम्भवति पुरुषस्य दृशि-रूपस्य स्वामिनः। अनुभवकर्मविषयतामापन्नमन्यस्वस्य-पेण प्रतिलब्धात्मकं स्वतन्त्रमपि तदर्थत्वात् परतन्त्रम्उभयोर्दृ{??}दर्शनशक्त्योरनादिरर्थकृतः संयोगो हेयहे-तुर्दुःखस्य कारणमित्यर्थः” भा॰
“प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्” पात॰ सू॰
“प्रकाशशीलं सत्वं, क्रियाशीलं रजः। स्थितिशीलंनम इति एते गुणाः परस्परोपरक्तप्रविभागाः{??}-[Page3672-a+ 38] मिनः संयोगविभागधर्माणः इतरेतरोपाश्रयेणोर्ज्जितमूर्त्तयः परस्पराङ्गाङ्गित्वेऽप्यसम्भिन्नशक्तिप्रविभागास्तुल्यजातीयाऽतुल्यातीयशक्तिभेदानुपातिनः। प्रधानवेला-यामुपदर्शितसन्निधाना गुणत्वेऽपि च व्यापारमात्रेणा-प्रधानान्तर्नीतानुमितास्तिताः पुरुषार्थकर्त्तव्या अय-स्कान्तमणिकल्पाः प्रत्ययमन्तरेण एकतमस्य वृत्तिमनु-वर्तमानाः प्रधानशब्दवाच्या भवन्ति। एतद्दृश्यमि-त्युच्यते। तदेतद्भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिनासूक्ष्मस्थूलेन परिणमते तथेन्द्रियभावेन श्रोत्रादिना सू-क्ष्मस्थूलेन परिणमत इति। तत्तु नाप्रयोजनम् अपि तुप्रयोजनमुररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तत्दृश्यं पुरुषस्येति तत्रेष्टानिष्टगुणरूपावधारणम् अविभा-गापन्नं भोगोभोक्तुः स्वरूपावधारणमपवर्ग इति द्वयो-रतिरिक्तमन्यद्दर्शनं नास्ति” भा॰ ग्रहाणां नक्षत्राणां चकालांशविशेषेण सूर्यसान्निव्ये अदृश्यत्वं सू॰ सि॰उक्तम् अस्तशब्दे

५६

३ पृ॰ दर्शितम् उदयशब्दे

११

४४ ।

४५ पृ॰ दृश्यत्वं च दर्शितं ततएवावगन्तव्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृश्य¦ mfn. (-श्यः-श्या-श्यं)
1. Visible, to be seen.
2. Beautiful, pleasing. m. (-श्यः) (In Arithmetic,) A given quantity or number. E. दृश् to see, क्यप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृश्य [dṛśya], pot. p. [दृश् कर्मणि क्यप्]

To be seen, visible.

To be looked at.

Beautiful, pleasing to the sight, lovely; निदर्शयामास विशेषदृश्यम् R.6.31; तमेकदृश्यं नयनैः पिबन्त्यः (नार्यः) Ku.7.64. -श्यः (Arith.) A given quantity or number. -श्यम् A visible object; the visible world; दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि M.1.9.-Comp. -इतर a. invisible. -जाति (Arith.) reduction of a given quantity with fractions. -स्थापित a. placed conspicuously; दृश्यस्थापितमृद्दर्भभिक्षाभाण्डमृगाजिनाम् Ks.24.92.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृश्य mfn. visible , conspicuous RV. MBh. Ka1v. etc.

दृश्य mfn. to be looked at , worth seeing , beautiful , pleasing Hariv. Ka1v. Pur.

दृश्य m. ( arithm. ) a given quantity or number

दृश्य n. any visible object Ma1lav. i , 9

दृश्य n. the visible world RTL. 119

दृश्य n. N. of a town= -पुर, Brahmap.

दृश्य ind. (for दृष्ट्वा)having seen MBh.

"https://sa.wiktionary.org/w/index.php?title=दृश्य&oldid=500325" इत्यस्माद् प्रतिप्राप्तम्