लालित्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालित्यम्, क्ली, (ललित + ष्यञ् ।) ललितस्य भावः । यथा, -- “प्रीतिं भक्तजनस्य यो जनयते विघ्नं विनिघ्नन् स्मृत- स्तं वृन्दारकवृन्दवन्दितपदं नत्वा मतङ्गाननम् । पाटीं सद्गणितस्य वच्मि चतुरप्रीतिप्रदां प्रस्फुटां संक्षिप्ताक्षरकोमलामलपदैर्लालित्यलीला- वतीम् ॥” इति लीलावती ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालित्य¦ न॰ ललितस्य भावः ष्यञ्।

१ सौन्दर्प्ये

२ मनो-हरत्वे
“नैषधे पदलालित्यम्” इत्युद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालित्य¦ n. (-त्यं)
1. Beauty, loveliness.
2. Gaiety.
3. Amorous gestures.
4. Gracefulness, &c. E. ललित, and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालित्यम् [lālityam], [ललितस्य भावः घञ्]

Loveliness, charm, beauty, grace, sweetness; दण्डिनः पदलालित्यम् Udb.; लीला- मन्दिरद्वारकदलीलालित्येन Dk.1.5.

Amorous gestures.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालित्य n. (fr. ललित)grace , beauty , charm , amorous or languid gestures Inscr. Sa1h. Hcat.

"https://sa.wiktionary.org/w/index.php?title=लालित्य&oldid=228318" इत्यस्माद् प्रतिप्राप्तम्