घोल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोलम्, क्ली, (घुट्यते आलोड्यते यत् । घुट + अच् । पृषोदरादित्वात् साधुः ।) ससरं निर्जलं मथितं दधि । (यथा, सुश्रुते सूत्रस्थाने ४५ अध्याये । “यत्तु सस्नेहमजलं मथितं घोलमुच्यते ॥”) तत्पर्य्यायः । दण्डाहतम् २ कालसेयम् ३ अरि- ष्टम् ४ गोरसः ५ घलम् ६ मलिनम् ७ केवलम् ८ भग्नसन्धिकम् ९ । तस्य भेदाः । “तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्द्धाम्बुनिर्जलम् । ससारं यद्भवेत्तक्रं कट्वरं तत् प्रकीर्त्तितम् ॥” इति शब्दचन्द्रिका ॥ अस्य विशेषाः तक्रशब्दे द्रष्टव्याः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोल¦ पुंन॰ घड--कर्म्मणि घञ् डस्य लः।

१ तक्रे मथित-दघ्नि। तत्तु सस्नेहमजलं मथितं घोलमुच्यते” सुश्रु॰।
“सशरं निर्जलं घोलं वातपित्तहरं स्मृतम्। मस्तुनाराहतं गाल्यं दधि शुभ्रतरे पटे। जीरसैन्धवसंमिश्रंथोलं घनतरं स्मृतम्। जीरसैन्धवसंयुक्तं घोलं वात-प्रणाशनम्। अतीसारे च मन्देऽग्नौ हितं रुच्यंबलप्रदम्” शब्दार्थचि॰ वैद्यकम्।
“हिङ्गुजीरयुतं घोलंसैन्धवेन च संयुतम्। भवेदतीव वातघ्नमर्शोऽ{??}सारहृत्परम्। रुचिदं पुष्टिदं बल्यं वस्तिशूलविनाशनम्। मूत्रकृच्छ्रे तु सगुडं पाण्डुरोगे सचित्रकम्। भावप्र॰द्रव्यभेदयुतस्य तस्य गुणादिकमुक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोल¦ n. (-लं) Buttelmilk. E. घुड substituted for हन् to strike, (i. e. with the churn,) and घञ् affix, ड changed to ल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोलः [ghōlḥ] लम् [lam], लम् Butter-milk having no water in it; (तत्तु सस्नेहमजलं मथितं घोलमुच्यते Śuśr.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोल n. buttermilk Sus3r. i , 45 , 4 , 3

"https://sa.wiktionary.org/w/index.php?title=घोल&oldid=351226" इत्यस्माद् प्रतिप्राप्तम्