मोहना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहना, स्त्री, (मोहयति पुष्पेणेति । मुह + ल्युः । टाप् ।) त्रिपुरमालीपुष्पम् । इति रत्न- माला ॥ मरुन्माला । इति शब्दमाला ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोहना f. the flower of a sort of jasmine L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mind-born mother. M. १७९. २५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MOHANĀ : Wife of Sugrīva. Mohanā helped her hus- band in bringing water from the Sarayū river to bathe the Aśvamedha horse of Śrī Rāma. (Padma Purāṇa, Pātāla Khaṇḍa).


_______________________________
*2nd word in left half of page 505 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मोहना&oldid=435646" इत्यस्माद् प्रतिप्राप्तम्