मनस्विता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनस्विता¦ f. (-ता)
1. Hope, expection, dependance.
2. Intelligence. E. मनस्विन् and तल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनस्विता [manasvitā], 1 Intelligence.

Magnanimity, highmindedness.

Hope, expectation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनस्विता/ मनस्--वि---ता f. intelligence , high-mindedness , magnanimity Kir.

मनस्विता/ मनस्--वि---ता f. hope , expectation , dependance W.

"https://sa.wiktionary.org/w/index.php?title=मनस्विता&oldid=323291" इत्यस्माद् प्रतिप्राप्तम्