राजता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजता, स्त्री, राजत्वम् । राज्ञो भाव इत्यर्थे राजन् शब्दात् तल्प्रत्ययेन सिद्धा ॥ (यथा, कथासरि- त्सागरे । ३६ । ६८ । “तेन मत्ताममुञ्चन्तीमपि मुक्त्वा स तां ययौ । रत्नकूटं स्वकार्य्यार्थं नित्यस्निग्धा हि राजता ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजता [rājatā] त्वम् [tvam], त्वम् Royalty, sovereignty, royal rank or position.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजता/ राज--ता f. kingship , royalty , sovereignty , government Ka1v. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=राजता&oldid=396971" इत्यस्माद् प्रतिप्राप्तम्