मीढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीढम्, त्रि, मूत्रितम् । इत्यमरः । ३ । १ । ९६ ॥ द्वे कृतमूत्रोत्सर्गे । मिहौ सिचि मूत्रत् क प्रसावे आभ्यां धात्वर्थेनोपसंग्रहादकर्म्मत्वात् कर्त्तरि क्तः । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीढ वि।

उपस्थनिष्कासितमूत्रम्

समानार्थक:मीढ,मूत्रित

3।1।96।2।5

निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतेऽनिले। पक्वम्परिणते गूनं हन्ने मीढं तु मूत्रिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीढ¦ त्रि॰ मिह--क्त। मूत्रिते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीढ¦ mfn. (-ढः-ढा-ढं) Passed as urine. E. मिह् to sprinkle, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीढ [mīḍha], p. p. [मिह्-क्त]

Urined, watered.

Passed (as urine)

Begotten (from one's semen); cf. देवमीढ (= god-begotten); Bhāg.1.2.7. -ढम् Ved.

A battle.

Prize, reward.

Faeces. -ढः A ram.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीढ mfn. urined , watered L.

मीढ m. a ram L.

मीढ n. contest , strife RV.

मीढ n. prize , reward ib.

मीढ n. excrement , faeces Lalit.

मीढ मीढु, मीढुष्, मीढ्वस्etc. See. col. 2.

"https://sa.wiktionary.org/w/index.php?title=मीढ&oldid=354068" इत्यस्माद् प्रतिप्राप्तम्