श्रीमती इन्दिरा गान्धी

विकिशब्दकोशः तः
                                                                                                                                                                            By, Arjun A, BA HEP (1630970) and Sumanth P R, BSc BCB (1640746)

इन्दिरागान्धिनः जन्म १९१७ ईशविये नवाम्बरमास्य एकोनविंशतितारिकायां प्रयागनगरे आनन्दभवने अभवत्। भारतवर्षे ख्यातिप्राप्तस्या पितामहस्य श्रीमोतीलालनेहरुमहोदयस्य वात्सम्यस्नेहः अस्याः उपरि आसीत्। पितुः पं॰ जवासरलालमहोदयस्यापि इन्दिरायाः उपरि अपारं स्नेहः आसीत्। अस्या माता कमलानेसरू एका आदर्शमहिला आसीत्। इमां बाल्यकालादेव इतिहासस्य राजनीतेश्च व्यावसारिकं ज्नानम् अभवत् । अस्याः शिक्षा भारतदिशे एङ्गलाण्देशे चाभूत्। इत्थं शिक्षाग्रहणसमये एव भारतीय-पाश्चात्य-सभ्यतायां जीवनम् अयापयत्। अध्ययनकामे एव दुरदर्शिप्रव्रुत्तेः विकासो जातः। अस्यां बाम्यकालादेव नेत्रुत्वभावना उदयताम् अगात्। इयं यदा द्वादशवार्षिकी जाता तदेव असहयोगान्दोलनसमये कांंग्रेसस्य सहायतायै एकां वानरसेनां दलेन अस्थापयत्। इमे बालकाः महतां नेत्रुणां संदेशन् जनेषु असूचयन्। एषां बालिकानाम् अध्ययनस्थलानि पाटलिपुत्रशान्तिनिकेतन स्विट्जरलैण्डआक्सफोर्डादीनि आसन्। पन्चक्शिंति वर्षावस्थायां १९४२ ईशवीये अस्याः विवाहः फिरोजगान्धिना सह अभ्वत्। अस्याः द्वो पुत्रो राजीव-संजय-नामानो अभुताम्। अदम्योत्सासेन १९४२ ईशवीये देशभक्तिप्रेरिता कारागारवासस् अकरोत्। स्वकार्यशीलतया योग्यतया देशसेवाभावनया च १९५५ ईशवीये कांग्रेसकार्यसमितेः सदस्यस्थानम् १९५९ ईशवीये कांग्रेसाध्यक्षपदम् अलन्चकार। राषत्रियैकतापरिषदः अपि अध्यक्षा अभवत्। १९७१ ईशवीये पाकिस्तानाक्रमणकामे देशसैनिकान् प्रोस्साहिनान् अकरोत्। लालबहादुरशास्त्रिमहोदयस्य निधनानन्तरमेव सा प्रधानमन्त्रिरूपेण् भारतदेशस्य शासनसूत्रम् अग्रसीत्। सन् १९७१ ईशवीये भारतपाक-युध्दे भारतदेशः अद्-भुतं साफम्यं प्राप्तवान्। अस्य श्रेयः श्रीमतीइन्दिरागान्धिनः कुशलनिर्देशेन आसीत्। तस्याः सहाय्येनैव धर्मनिरपेक्षस्य गणतन्त्ररुपस्य बंगलादेशस्याभ्युदयो जातः।

References: https://en.wikipedia.org/wiki/Pataliputra https://en.wikipedia.org/wiki/Indira_Gandhi