सदस्यसम्भाषणम्:SumanaKoundinya

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिशब्दकोशः तः

हॆ सुमनॆ, तव प्रृष्टॆ तत् यॊजितम् भवति। यथॆष्टम् उपयुज्यताम्। अहम् वीना दिनेष् सार् महोदयस्य शिष्या।--Veenabiju (अम्भाषणम्) ०७:१७, १० जनुवरि २०१३ (UTC)

अयि सुमनॆ, सम्स्कृतभारती विक्की विषये चिन्तयति इति ह्लादजनका वार्ता।भवत्यै सर्वविधाः आशीः। सम्भाषणम् भाषणकोष्ठॆ एव करणीयः। भवत्या मम पृष्ठे यत् लिखितमस्ति तत् मम सम्भाषणॆ स्थापयामि। भवती कर्णाटकॆ कुत्र अस्ति। बम्गलूरॆ वा? भवत्याः सुमनसॆ एकवारम् अपि नमस्कृत्य पुनर्मिळामः--पकलोन् जलारण्यः ०८:२३, १० जनुवरि २०१३ (UTC)

सम्स्कृतशब्दकोशः[सम्पाद्यताम्]

सुमने! सम्स्कृतशब्दकोशस्य सन्केतः एवम् भवति इति चिन्तयति www.shiva.iiit.ac.in/SabdaSaarasvataSarvasvam/index.php?title=%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%87%E0%A4%B7%3A%E0%A4%B6%E0%A5%8B%E0%A4%A7&redirs=1&search=%E0%A4%85%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BF%E0%A4%83&fulltext=Search&ns0=1&ns100=1&ns101=1

you can also reach to this page by searching "SabdaSaarasvataSarvasvam". --पकलोन् जलारण्यः ०९:१२, १५ जनुवरि २०१३ (UTC)

अहम् २४ २५ दिनाङ्केषु तत्र भविष्यति इति उक्तम्। तयो दिनयो कार्यक्रमस्य व्य्क्तता भवितव्यम्। द्वॆ दिनॆ पूरणतया तत्र भवितुम् श्क्नोमि। मम चिन्तायाम् एतॆ तत्र निरूपणीयाः

  1. सम्स्कृत शब्दकोशम्, तत्रत्य लेखनपद्धतिः च मया परिचयः करणीयः
  2. सम्सकृत शब्दकोशे कीदृशः शब्दः योक्तव्यः इति वय्याकरणै सह चिन्तयित्वा निश्चयः करणीयः
  3. फलकानाम् निर्माणे शिष्टानि कर्माणी कृत्वा विक्की यन्त्रम् सन्नद्धम् करणीयम्-बाक्की कानि सहायानि/यन्त्राणि/फलकानि वा आवश्यकानि इति चिन्तनीयम्।
  4. पुनः किम् कर्तुम् शक्यतॆ इति भवति अपि चिन्तयतु।--पकलोन् जलारण्यः १५:३९, २१ जनुवरि २०१३ (UTC)

शब्दकोशम्[सम्पाद्यताम्]

  1. यदि भवती शब्दकोशस्य पदावलिम् प्रेषयति, मम छात्राः तस्य योजनम् कर्तुम् पारयन्ति। अन्यथा पूर्ववत् तॆ यत्रकुत्रतः शब्दानि अपशब्दानि वा योजयेयुः इति भीषणी।
  2. "विश्वप्रभाम्" दूरवाण्याम् मिलितः सोपि किम्चित् पि दि एफ् रूपेण कृतवानिति उक्तवान्। तदपि परिशोधामः इति चिन्ता। सः नातिविलंबेन साक्षात् करणीयः। --पकलोन् जलारण्यः ०४:०८, ८ फ़ेब्रुवरि २०१३ (UTC)
"https://sa.wiktionary.org/w/index.php?title=सदस्यसम्भाषणम्:SumanaKoundinya&oldid=11815" इत्यस्माद् प्रतिप्राप्तम्