पंक्तिः

विकिशब्दकोशः तः

पंक्तिः

संस्कृतभाषा[सम्पाद्यताम्]

  • कुमन्त्रणा, कुविचारणा, कुपरामर्शः, कुयुक्तिः, कुंससर्गः

अर्थः[सम्पाद्यताम्]

  • कोपनीयकार्य्यसाधनार्थं कतिपयजनसंसर्गः अथवा पक्तिः।

आङ्ग्लभाषा[सम्पाद्यताम्]

  • पक्तिः - Cabal.
  • कुमन्त्रणा - Intrigue

अनुवादाः[सम्पाद्यताम्]

  • तेलुगु - బందుకట్టు, కుట్ర, దురాలొచనా.
  • कन्नड - ಮಸಲಟ್ಟು.
  • हिन्दी - कपट, कुचक्र, कूटोपाय, गुटा, गुप्तदल, मंत्रणा.
"https://sa.wiktionary.org/w/index.php?title=पंक्तिः&oldid=506774" इत्यस्माद् प्रतिप्राप्तम्