पाशी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशी, [न्] पुं, (पाशोऽस्त्यस्येति । पाश + इनिः ।) वरुणः । इत्यमरः । १ । १ । ६४ ॥ (यथा, हरिवंशे भविष्यपर्व्वणि । ३ । ८ । “यदि शक्रं यमं वापि कुवेरमपि पाशिनम् ॥”) व्याधः । इति मेदिनी । ने, ९१ ॥ यमः । इति कश्चित् ॥ पाशधरे, त्रि । इति विश्वः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाशी f. a rope , fetter S3is3. xviii , 57 (See. also 2. पाशी).

पाशी f. (for 1. See. under पाश)a stone Kaus3. 83 ; 85 ( v.l. पसी; See. पाषण, पाषी).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PĀŚĪ : One of the hundred sons of Dhṛtarāṣṭra. Bhīma killed him in the great battle. (Śloka 5, Chapter 84, Karṇa Parva).


_______________________________
*1st word in right half of page 580 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पाशी&oldid=432582" इत्यस्माद् प्रतिप्राप्तम्