अर्यमन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्यमन् पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।28।1।3

सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः। भास्कराहस्करब्रध्नः प्रभाकरविभाकराः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्यमन् [aryaman], m. [अर्यं श्रेष्ठं मिमीते; मा-कनिन् निपातोयम् Uṇ.1. 156]

The Sun. अहं हि पृष्टो$र्यमणो भवद्भिः Bhāg.1.18. 23; प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव Śi.2.39; तिमिरमिवार्य- मरश्मिमभिः समग्रम् Śiva. B.3.5.

The head of the Pitṛis or Manes; पितृणामर्यमा चास्मि Bg.1.2.

The constellation उत्तराफल्गुनी.

N. of the arka plant.

One of the Ādityas; शं नो भवत्वर्यमा T. UP.1.1.1.

A bosom-friend, play-fellow. -Comp. -देवा N. of the 12th lunar mansion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्यमन् m. a bosom friend , play-fellow , companion , (especially) a friend who asks a woman in marriage for another RV. AV. S3Br. TBr.

अर्यमन् m. N. of an आदित्य(who is commonly invoked together with वरुणand मित्र, also with भग, बृहस्पति, and others ; he is supposed to be the chief of the Manes Bhag. etc. , the milky way is called his path [ अर्यम्णः पन्थाःTBr. ] ; he presides over the नक्षत्रउत्तरफल्गुनीVarBr2S. ; his name is used to form different male names Pa1n2. 5-3 , 84 ) RV. etc.

अर्यमन् m. the sun S3is3. ii , 39

अर्यमन् m. the Asclepias plant L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an आदित्य, and a son of Aditi: named मातृका: sons were चषणिस्. फलकम्:F1:  भा. VI. 6. ३९-42; Br. III. 3. ६७; II. २४. ३३ and ४०; M. १२६. 3; १२७. २३; १७१. ५६; २२५. १२; वा. ६२. १८६; ६६. ६६; ११०. १०; Vi. I. १५. १३०.फलकम्:/F Acted for one hundred years as the Lord of Death when Yama was cursed to be a शूद्र for that period. फलकम्:F2:  भा. I. १३. १५.फलकम्:/F Identified with Hari; फलकम्:F3:  भा. XI. १६. १५.फलकम्:/F to be worshipped in houses and palace buildings; फलकम्:F4:  M. २५३. ३०: २६८. २४.फलकम्:/F one of the hinder legs of शिशुमार. फलकम्:F5:  Vi. II. १२. ३२.फलकम्:/F
(II)--The name of the sun in the month of माधव (वैशाख)। भा. XII. ११. ३४; वा. ५२. 2, ९४; Vi. II. १०. 5; V. १८. ५६.
(III)--a chief पितृ who worships कूर्म- Hari in हिरण्मय। फलकम्:F1:  भा. V. १८. २९.फलकम्:/F Served as calf for पितृस् to milk कव्य from the earth. फलकम्:F2:  Ib. IV. १८. १८.फलकम्:/F
(IV)--represents the thigh of the शिसुमार planet; south of, is पितृयानम्। Br. II. २३. १०३: २५. १११.
"https://sa.wiktionary.org/w/index.php?title=अर्यमन्&oldid=425538" इत्यस्माद् प्रतिप्राप्तम्