निर्जल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्जल¦ त्रि॰ निर्गतं जलं यस्मात् प्रा॰ ब॰। जलशून्ये देशे
“कोषञ्च जनयेद्राजा निर्जलेभ्यो यथा जलम्” भा॰ शा॰

१३

० अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्जल¦ mfn. (-लः-ला-लं) Dry, desart, void of water. m. (-लः) A desart, a waste. E. निर् neg. and जल water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्जल/ निर्--जल mf( आ)n. waterless , dry( m. or n. a dry country , desert , waste MBh. R. )

निर्जल/ निर्--जल mf( आ)n. not mixed with water (as buttermilk) L.

"https://sa.wiktionary.org/w/index.php?title=निर्जल&oldid=365529" इत्यस्माद् प्रतिप्राप्तम्