निर्यास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्यासः, पुं, (निर् + यस + घञ् ।) कषायः । क्वाथः । इति शब्दमाला ॥ वृक्षादिक्षीरम् । आटा इति भाषा ॥ तत्पर्य्यायः । वेष्टकः २ । इति रत्नमाला ॥ (यथा, मनुः । ५ । ६ । “लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस्तथा । शेलुं गव्यञ्च पेयूषं प्रयत्नेन विवर्ज्जयेत् ॥” अर्द्धर्चादित्वात् क्लीवेऽपि दृश्यते ॥ * ॥ क्वचित् स्वरसोऽपि वाच्यः । यथा, वैद्यकचिकि- त्सासंग्रहे दलीकन्दघृते । “कदलीकन्दनिर्यासे तत्प्रसूनतुलां पचेत् । चतुर्भागावशेषेऽस्मिन् घृतप्रस्थं विपाचयेत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्यास¦ पु॰ न॰ निर--यस--घञ् अर्द्धर्चा॰।

१ कषाये

२ क्वाथेशब्दमा॰।

३ वृक्षादिक्षीरे वृक्षात् निर्गत्य कठिनतांयाते वृक्षरसभेदे (आठा) रत्नमा॰
“शालनिर्यासगन्धिभिः” रघुः।
“लोहितान् वृक्षनिर्यासान्” मनुः।

३ निष्यन्दिजलादौ च कंसस्याथ मुखस्वेदो भ्रूभेदान्तरगोचरः। [Page4101-b+ 38] अभवद्रोषनिर्यासः” हरिवं॰

८७ अ॰। निर्यासस्यादूरदे-शादिः कुमुदा॰ ठच्। निर्यासिक तत्सन्निकृष्टदेशादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्यास¦ m. (-सः)
1. Extract, decoction, infusion.
2. Any natural exu- dation of a plant, as gum, milk, extract, &c.
3. Any thick fluid substance. E. निर् forth or out, यस् to endeavour, affix घञ्; it is also read निर्य्यास।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्यासः [niryāsḥ] सम् [sam], सम् 1 Exudation of trees or plants, gum, juice, resin; शालनिर्यासगन्धिभिः R.1.38; Ms.5.6.

Extract, infusion, decoction; अवकिरति नितान्तं कान्ति- निर्यासमब्दस्रुतनवजलपाण्डुं पुण्डरीकोदरेषु Śi.11.62.

Any thick fluid substance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्यास/ निर्-यास m. ( n. g. अर्धर्चा-दि; यस्)exudation of trees or plants , juice , resin , milk( ifc. f( आ). ) Gaut. Mn. MBh. Sus3r. etc.

निर्यास/ निर्-यास m. any thick fluid substance Hariv.

निर्यास/ निर्-यास m. extract , decoction L. (also 609873 स्याf. Vishn2. Sch. )

"https://sa.wiktionary.org/w/index.php?title=निर्यास&oldid=368200" इत्यस्माद् प्रतिप्राप्तम्