नवीनम्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]


अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवीनम्, त्रि, (नवमेव । नव + “नवस्य न्वादेशो- त्नप्तनप्खाश्च प्रत्यया वक्तव्याः ।” ५ । ४ । २५ । इत्यस्य वार्त्तिकोक्त्या खः न्वादेशश्च ।) नूतनम् । इत्यमरः । ३ । १ । ७७ ॥ (यथाह गदाधरः । “गदाधरविनिर्म्मिता विविधदुर्गतर्काटबी नवीनपदवीमुदं वितनुतां सतां धीमताम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=नवीनम्&oldid=506750" इत्यस्माद् प्रतिप्राप्तम्