सामग्री पर जाएँ

क्रमशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमशः, [स्] व्य, (कारकार्थवृत्तेः क्रमात् + वीप्सायां शस् ।) क्रमेण क्रमेण । क्रमेक्रमे इति भाषा । यथा । “भवति विज्ञतमःक्रमशो जनः” । इति प्राचीनाः ॥ (तथा च मनौ । ३ । १२ । “सवर्णाऽग्रे द्विजातीनां प्रशस्ता दारकर्म्मणि । कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रमशः [kramaśḥ], ind.

In due order, regularly, successively, seriatim.

Gradually, by degrees; R.12.47; क्रम- शस्तन्निबोधत Ms.1.68,3.12.

"https://sa.wiktionary.org/w/index.php?title=क्रमशः&oldid=302610" इत्यस्माद् प्रतिप्राप्तम्