सौर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौर्य [saurya], a. (-र्यी f.) Belonging to the sun, solar; गावो ममैनः प्रणुदन्तु सौर्याः Mb.13.76.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौर्य mf( सौरीor सौर्या)n. (fr. सूर्य, of which it is also the वृद्धिform in comp. )relating or belonging to the sun , solar Br. Gr2S3rS. etc.

सौर्य mf( सौरीor सौर्या)n. (fr. सूर) g. संकाशा-दि

सौर्य m. a son of the sun Pras3nUp. Sch.

सौर्य m. patr. of several Vedic ऋषिs RAnukr.

सौर्य m. a year L.

सौर्य n. N. of two summits of the हिमा-लयPat.

सौर्य n. of a town , Kaiy.

"https://sa.wiktionary.org/w/index.php?title=सौर्य&oldid=250132" इत्यस्माद् प्रतिप्राप्तम्