निरस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरसः, त्रि, (निवृत्तो रसो यस्मात् ।) नीरसः । पुं, रसाभांवः । रसस्य अभावः इति तत्पुरुष- समासनिष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरस¦ त्रि॰ निवृत्तो रसो यस्मात् प्रा॰ ब॰।

१ निवृत्तरसे रस-हीने

२ निःश्रेणिकातृणे स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरस¦ mfn. (-सः-सा-सं)
1. Dry.
2. Insipid, tasteless. m. (-सः)
1. Insi- pidity, want of flavour or passion.
2. Dryness, want of juice. E. नि neg. रस juice, &c. also नीरस।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरस [nirasa], a. [निवृत्तो रसो यस्मात् प्रा. ब.] Tasteless, insipid, dry.

सः Want of flavour, insipidity, tastelessness.

Want of juice, dryness.

Want of passion or feeling.

"https://sa.wiktionary.org/w/index.php?title=निरस&oldid=363164" इत्यस्माद् प्रतिप्राप्तम्