नाशक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाशक [nāśaka], a. [नश्-णिच्-ण्वुल्] Destructive, destroying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाशक mf( इका)n. destroying , annihilating , removing (with gen. or comp. ) MBh. etc. (See. कु-न्, कृत-न्)

नाशक mf( इका)n. wasting , prodigal of(See. अर्थ-न्).

"https://sa.wiktionary.org/w/index.php?title=नाशक&oldid=353919" इत्यस्माद् प्रतिप्राप्तम्