व्यवसित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवसितः, त्रि, (वि + अव + सो + क्तः ।) प्रता- रितः । इति मूरिप्रयोगः ॥ अनुष्ठितः । निश्चितः । इति व्यवसायिव्यवसायशब्दार्थ- दर्शनात् ॥ (यथा, रामायणे । २ । २४ । १ । “तं समीक्ष्य व्यवसितं पितुर्निर्द्देशपालने । कौशल्या वाष्पसंरुद्धा वचो धर्म्मिष्ठमब्रवीत् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवसित¦ mfn. (-तः-ता-तं)
1. Tricked, cheated.
2. Energetic, taking pains, making effort or exertion.
3. Resolved, determined. n. (-तं) Cer- tainty, ascertainment. E. वि and अव before षो to destroy. aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवसित [vyavasita], p. p.

Endeavoured, attempted; स्वजनमनु- गन्तुं व्यवसिता Ś.6.9.

Undertaken.

Resolved, determined, settled.

Devised, planned.

Endeavouring, resolving.

Persevering, energetic.

Cheated, deceived.

Convinced, sure (of anything); सम्यग्- व्यवसिता बुद्धिस्तव राजर्षिसत्तम Bhāg.1.1.15. -तम् Ascertainment, determination; यत्ते व्यवसितं तात तदस्माकमपि प्रियम् Mb.6.119.37.

An artifice, contrivance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवसित/ व्य्-अवसित mfn. finished , ended , done Ka1t2h.

व्यवसित/ व्य्-अवसित mfn. decided , determined , resolved , undertaken (also n. impers. ; with dat. or inf. ) MBh. Ka1v. etc.

व्यवसित/ व्य्-अवसित mfn. one who has resolved upon or is determined or willing to( loc. , dat. , or inf. ) Ka1v. Pur.

व्यवसित/ व्य्-अवसित mfn. settled , ascertained , known ( n. impers. ) , convinced or sure of anything (with सम्यक्, " one who has ascertained what is right " ; with acc. , " one who has acknowledged anything as true ") MBh. BhP.

व्यवसित/ व्य्-अवसित mfn. deceived , tricked , cheated , disappointed L.

व्यवसित/ व्य्-अवसित mfn. energetic , persevering , making effort or exertion W.

व्यवसित/ व्य्-अवसित n. resolution , determination Ka1v. Pur.

व्यवसित/ व्य्-अवसित n. an artifice , contrivance Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=व्यवसित&oldid=297120" इत्यस्माद् प्रतिप्राप्तम्