नश्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नश्वरः, त्रि, (नश्यतीति । नश + “इण्नशजि- सर्त्तिभ्यः क्वरप् ।” ३ । २ । १६३ । इति क्वरप् ।) नाशप्रतियोगी । ध्वंसयोग्यः । इति नशधातोः कर्त्तरि वरप्रत्ययनिष्पन्नः ॥ (यथा, भागवते । ५ । १८ । ४ । “वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः । तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नश्वर¦ त्रि॰ नश--क्वरप्। नाशप्रतियोगिनि अवश्यनाश-[Page4000-a+ 38] शीले अशाश्वते
“वदन्ति विश्वं कवयः स्म नश्वरम्” माम॰

५ ।

१८ ।

५ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नश्वर¦ mfn. (-रः-रा-रं)
1. Mischievous.
2. Destructive, perishable. E. णशि to destroy, affix छरप् | [Page382-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नश्वर [naśvara], c. (-री f.) [नश्-क्वरप्]

Perishable, transitory, evanescent, transient, frail; निखिलं जगदेव नश्वरम् R. G.

Destructive mischievous.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नश्वर mf( ई)n. perishing , perishable , transitory Ka1v. Pur. etc.

नश्वर mf( ई)n. destructive , mischievous W.

"https://sa.wiktionary.org/w/index.php?title=नश्वर&oldid=347202" इत्यस्माद् प्रतिप्राप्तम्