सामग्री पर जाएँ

सातत्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सातत्य¦ n. (-त्यं) Continuity.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सातत्यम् [sātatyam], Continuity, permanence; सातत्येनैव चेतोविषय- मवतरत् पातु पीताम्बरस्य Viṣṇupāda. S.21.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सातत्य n. (fr. स-तत)continuity , constancy , uninterruptedness( एन, " continually , permanently ") MBh. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=सातत्य&oldid=221822" इत्यस्माद् प्रतिप्राप्तम्