गूर्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गूर्त [gūrta] र्ण [rṇa] , (र्ण) a. Ved. Agreeable, thankful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गूर्त mfn. ( Pa1n2. 8-2 , 61 ) approved , welcome , agreeable , (= Lat. ) ग्रतुस्RV. i , 167 , 1 ; iv , 19 , 8 ( cf. अभि-, राधो-, विश्व-, स्व-; अरि-and पुरुगूर्त.)

गूर्त See. गुर्.

"https://sa.wiktionary.org/w/index.php?title=गूर्त&oldid=336339" इत्यस्माद् प्रतिप्राप्तम्