द्विनवति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वि(द्वा)नवति¦ स्त्री द्व्यधिका नवतिः वा आत्।

१ द्व्यधिक-नवतिसंख्यायां

२ तद्युक्ते च। ततः पूरणे डट्द्वि(द्वा)-नवत, तमप्, द्वि(द्वा)नवतितम

३ तत्संख्यापूरणे त्रि॰डटि स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विनवति/ द्वि--नवति f. 92 ib.

"https://sa.wiktionary.org/w/index.php?title=द्विनवति&oldid=321090" इत्यस्माद् प्रतिप्राप्तम्