नवनवति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवनवति¦ स्त्री नवाधिका नवतिः।

१ एकोनशतसंख्यायां

३ तद्युते च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवनवति/ नव--नवति f. 99 (in RV. for any large number)

"https://sa.wiktionary.org/w/index.php?title=नवनवति&oldid=345975" इत्यस्माद् प्रतिप्राप्तम्