पुरा

विकिशब्दकोशः तः

सम्कृतम्[सम्पाद्यताम्]

अव्ययम्।[सम्पाद्यताम्]

  1. गतकाले
  2. [[
  3. [[

समानार्थ् शब्दाः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरा, व्य, (पुरति अग्रे गच्छतीति । पुर + बाहु- लकात् का ।) प्रबन्धः । वाक्यरचना पुराणादिः । यथा, पुराविदः । चिरम् । चिरन्तनम् । पुराण- मित्यर्थान्तरम् । अतीतम् । भूतम् । चिरातीत- मित्येकम् । यथा इतिहासः पुरावृत्तमिति केचित् ॥ निकटः । सन्निहितः । आगामिकम् । अनागतम् । निकटागामिकः । भविष्यदासत्तिः । इति केचित् ॥ इत्यमरभरतौ ॥ भीरुः । इति शब्दरत्नावली ॥ (प्राक् । इति हेमचन्द्रः । ६ । १७१ ॥ यथा, पञ्चदश्याम् । २ । १४ । “इदं सर्व्वं पुरा सृष्टेरेकमेवाद्वितीयकम् । सदेवासीन्नामरूपे नास्तामित्यारुणेर्वचः ॥”)

पुरा, स्त्री, (पुरतीति । पुर + क + टाप् ।) पूर्ब्ब- दिक् । सुगन्धिद्रव्यविशेषः । तत्पर्य्यायः । गन्ध- वती २ दिव्या ३ गन्धाढ्या ४ गन्धमादिनी ५ सुरभिः ६ भूरिगन्धा ७ कुटी ८ गन्धकुटी ९ । अस्या गुणाः । तिक्तत्वम् । कटुत्वम् । शीत- त्वम् । कषायत्वम् । कफपित्तश्वासास्रविष- दाहार्त्तिभ्रममूर्च्छातृषानाशित्वञ्च । इति राज- निर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरा अव्य।

प्रबन्धम्

समानार्थक:पुरा

3।3।254।2।1

पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः। स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा॥

पदार्थ-विभागः : , क्रिया

पुरा अव्य।

चिरातीतम्

समानार्थक:पुरा

3।3।254।2।1

पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः। स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा॥

पदार्थ-विभागः : , द्रव्यम्, कालः

पुरा अव्य।

निकटागामिकम्

समानार्थक:पुरा

3।3।254।2।1

पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः। स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरा¦ अव्य॰ पुर--का।

१ अविच्छेदेन क्रियाकरणै

२ पुराणे

३ अ-तीते

४ माविनि

५ निकटे पुरावृत्ते च अमरः। पुर + कटाप्।

७ पर्वस्यां दिशि

८ सुगन्धिद्रव्यभेदे च स्त्री॰ राजनि॰
“पुरा तिक्ता कटुः शीता कषायकफपित्तनुत्। पित्तश्वासम्रमविषदाहमूर्च्छातृषापहा” तद्गुणाः तत्रोक्ताः

९ मीरौअव्य॰ शब्दरत्ना॰। [Page4369-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरा¦ Ind.
1. An ancient story.
2. Old.
3. Past.
4. Long past, of yore.
5. Near.
6. Future.
7. Proximate future. E. पुर् to precede, affs. क and टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरा [purā], ind.

In former times, formerly, of yore, in the olden time; पुरा शक्रमुपस्थाय R.1.75; पुरा सरसि मानसे ...यस्य यातं वयः Bv.1.3; Ms.1.119;5.22.

Before, hitherto, upto the present time

At first, in the first place; रामं दर्शय मे शीघ्रं पुरा मे$र्थो$तिवर्तते Rām.7.15.2.

In a short time, soon, ere-long, shortly (in this sense usually with a present tense to which it gives a future sense); पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः Ś. 7.33; पुरा दूषयति स्थलीम् R.12.3; आलोके ते निपतति पुरा सा बलिव्याकुला वा Me.87; N.1.18, Śi.1.56; Ki.1. 5;11.36.

Ved. For the defence of.

Securely from.

Except, besides. -Comp. -उपनीत a. formerly possessed. -कथा an old legend; को नाम लोके पुरुषार्थसारवित् पुराकथानां भगवत् कथासुधाम् Bhāg.3.13.5.

कल्पः a former creation; सिद्धसंघपरिज्ञातं पुराकल्पं सनातनम् Mb.14.35.23.

a story of the past.

a former age; द्यूतमेतत् पुराकल्पे दृष्टं वैरकरं महत् Ms.9.227; Mb.3.41.35.

A passage descriptive of past events; MS.6.7.26. -कृत् a. done formerly. (-तम्) actions done in a former life; Ś.7.-योनि a. of ancient origin. (-निः) an epithet of Śiva.-वसुः an epithet of Bhīṣma. -विद् a. acquainted with the past, knowing the events of former times, conversant with former times or events; वदन्त्यपर्णेति च तां पुराविदः Ku.5.28;6.9; R.11.1. -वृत्त a.

occurring in, or relating to, ancient times.

old, ancient.

(तम्) history.

an old or legendary event; पुरावृत्तोद्गारैरपि च कथिता कार्यपदवी Māl.2.13. ˚कथः an old legend.

पुरा [purā], 1 An epithet of the Ganges.

A kind of perfume.

The east.

A castle. See पुरम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरा ind. (See. प्र, पुरस्, पूर्व)before , formerly , of old (with न, " never ") RV. etc.

पुरा ind. in a previous existence VarYogay.

पुरा ind. (with pres. = pf. )from of old , hitherto , up to the present time (also with स्मSee. Pa1n2. 3-2 , 122 ; with न, " never yet ") RV. etc.

पुरा ind. at first , in the beginning Bhartr2. ( opp. to पश्चा, पश्चात्Pa1n2. 5-3 , 33 Ka1s3. )

पुरा ind. soon , shortly (with pres. = fut. ) Ka1lid. Naish.

पुरा ind. (as prep. , mostly in earlier language , with abl. , rarely with dat. or gen. )before

पुरा ind. securely from

पुरा ind. except , beside

पुरा ind. (with pres. = fut. [See. Pa1n2. 3-3 , 4 ] , once with Pot. )ere , before (sometimes with नor नand यावत्[followed by तावत्] , with माor यदिMBh. Ka1v. etc. )

पुरा f. a stronghold , fortress(See. अग्नि-पुराand अश्म-प्)

पुरा f. a kind of perfume L.

पुरा See. p. 634 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=पुरा&oldid=506824" इत्यस्माद् प्रतिप्राप्तम्