विश्वासघात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वासघात¦ m. (-तः) Violation of trust, treachery. E. विश्वास, and घात destroying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वासघात/ वि-श्वास---घात m. destruction of confidence , violation of trust , treachery Ra1matUp.

"https://sa.wiktionary.org/w/index.php?title=विश्वासघात&oldid=273073" इत्यस्माद् प्रतिप्राप्तम्