उद्यानम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

उद्यानम्
  • उद्यानवनं, उपवनं, मलय, मण्डलवाट, मण्डवाट, आराम, वाट, वाटक, शाकवाटिका


नाम[सम्पाद्यताम्]

  • उद्यानं नाम पुष्पवनं, उद्यानपरिसरः।

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • तमिलदेशे ऊटी ग्रामं अस्ति। अत्र पष्पवनं, शाकवाटिका, फलवृक्षवाटिका इति सुन्दरं अस्ति।
  • कर्न्नडकदेशे मैसूरु ग्रामे बृन्दावनोद्यानं सुन्दरं अपि अस्ति।
  • कर्न्नडकदेशे चिक्कमगलूरु ग्रामं चाय् उद्यानवनं अस्ति।
  • कर्न्नडकराष्ट्रे बेंगलूरु नगरे लाल्बाग् उद्यानवनं अपि सुन्दरं अस्ति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यानम्, क्ली, (उद्याति क्रीडार्थमस्मिन् । उत् + या + ल्युट् ।) राज्ञः साधारणं वनम् । तत्पर्य्यायः । आक्रीडः २ । (“वाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्म्या” । इति मेघदूते ७ ।) निःसरणम् । प्रयोजनम् । इत्य- मरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्यानम् [udyānam], (-नः also)

Going or walking out. उद्यानं ते पुरुष नावयानम् Av.8.1.6.

A garden, park, pleasure garden; बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या Me.7,26,35; oft. opp. to वन; cf. दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः Ś.1.17.

Purpose, motive.

N. of a country to the North of India. -Comp. -पालः, -पालकः, -रक्षकः a gardener, superintendent or keeper of a garden; उद्यानपालसामान्यमृतवस्तमुपासते Ku.2.36.

"https://sa.wiktionary.org/w/index.php?title=उद्यानम्&oldid=506620" इत्यस्माद् प्रतिप्राप्तम्