ग्रन्थालयः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

ग्रन्थालयः
  • ग्रन्थालयः, पुस्तकालयः, विद्याकोशसमाश्रयः, पुस्तकसंग्रहः, ग्रन्थसमुदायः।

नाम[सम्पाद्यताम्]

  • ग्रन्थालयः नाम पुस्तकालयः।

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • अहं ग्रन्थालयं गमिच्छामि।
  • अहं ग्रन्थालयं गत्वा पठामि।
  • ग्रन्थालये साहित्यं, व्याकरणं, न्यायं, ज्योतिषं, आगमं, अद्वैतवेदान्तं, विशिष्टाद्वैतवेदान्तं इत्यादि बहूनि पुस्तकानि सन्ति।
"https://sa.wiktionary.org/w/index.php?title=ग्रन्थालयः&oldid=506682" इत्यस्माद् प्रतिप्राप्तम्