सामग्री पर जाएँ

शालिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालिनी [śālinī], 1 A mistress of the house, housewife.

N. of a metre.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालिनी f. a kind of metre (four times ? ? ) Pin3g. Chandom.

"https://sa.wiktionary.org/w/index.php?title=शालिनी&oldid=325604" इत्यस्माद् प्रतिप्राप्तम्