रामः

विकिशब्दकोशः तः
राज्याभिषेकानन्तरं सिंहासने विराजमानः श्रीरामचन्द्रः

संस्कृतम्[सम्पाद्यताम्]

  • रामः, विष्णुः, नारायणः, भगवतः, दशरथपुत्रः, सुर्यवंशः।

नाम[सम्पाद्यताम्]

  • रामः नाम भगवतः नारायणस्य दशसु अवतारेषु सप्तमः। भगवान् नारायणः त्रेतायुगे श्रीरामचन्द्ररूपेण अवतारं गृहीतवान्।

रुपाणि-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • सूर्यवंशसमुत्पन्नोऽयं दशरथस्य पुत्रः रामः।
  • रामायणकथानायकः श्रीरामः ।
  • अयोध्याप्रजाभ्यः अत्यन्तं प्रीतिपात्रः श्रीरामः ।
  • रामस्तुतिः-
रामो राजमणिः सदा विजयते रामं रमेशं भजे।
रामेणाभिहता निशाचरचमूः रामाय तस्मै नमः।
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम्।
रामे चित्तलयो सदा भवतु मे भोःराम मामुद्धर।
रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामः, त्रि, (रमते इति । रम् + णः । रम्यतेऽनेनेति । रम् + घञ् वा ।) मनोज्ञः । (यथा, बृहत्- संहितायाम् । १९ । ५ । “गावः प्रभूतपयसो नयनाभिरामा रामा रतैरविरतं रमयन्ति रामान् ॥”) सितः । असितः । इति मेदिनी । मे, २७ ॥

रामः, पुं, (रमते इति । रम क्रीडायाम् + “ज्वलितिकसन्तेभ्यो णः ।” ३ । १ । १४० । इति णः ।) परशुरामः । स तु विष्णोरंशः जमदग्निमुनेः पुत्त्रत्वेन त्रेतायुगादाववतीर्णः एकविंशतिवारान् पृथिवीं निःक्षत्त्रियामक- रोत् । (असौ एव समन्तपञ्चके पञ्च क्षत्त्रिय- शोणितह्नदान् विधाय पितॄन् सन्तर्पयामास । यदुक्तं महाभारते । १ । २ । २ -- ११ । सौतिरुवाच । “शृणुध्वं मम भो विप्रा ब्रुवतश्च कथाः शुभाः । समन्तपञ्चकाख्यञ्च श्रोतुमर्हथ सत्तमाः ॥ त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृत्मंवरः । असकृत् पार्थिवं क्षत्त्रं जघानामर्षचोदितः ॥ स सर्व्वं क्षत्त्रमुत्साद्य स्ववीर्य्येणानलद्युतिः । समन्तपञ्चके पञ्च चकार रौधिरान् ह्नदान् ॥ स तेषु रुधिराम्भःसु ह्नदेषु क्रोधमूर्च्छितः । पितॄन् सन्तर्पयामास रुधिरेणेति नः श्रुतम् ॥ अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन् । राम राम महाभाग प्रीताः स्मस्तव भार्गव ॥ अनया पितृभक्त्या च विक्रमेण तव प्रभो । वरं वृणीष्व भद्रन्ते यमिच्छसि महाद्युते ॥ राम उवाच । यदि मे पितरः प्रीता यद्यनुग्राह्यता मयि । यच्च रोषाभिभूतेन क्षत्त्रमुत्सादितं मया ॥ अतश्च पापान्मुच्येऽहमेष मे प्रार्थितो वरः । ह्नदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ॥ एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन् । तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह ॥ तेषां समीपे यो देशो ह्नदानां रुधिराम्भसाम् । समन्तपञ्चकमिति पुण्यं तत् परिकीर्त्तितम् ॥” अस्यान्यद्विवरणं परशुरामशब्दे द्रष्टव्यम् ॥ *) राघवः । श्रीरामचन्द्रः स च पूर्णब्रह्मस्वरूपः अयोध्याधिपतिदशरथराजतनयत्वेन त्रेतायुग- शेषे रावणादिवधार्थमवतीर्णः । बलदेवः । स तु अनन्तदेवो विष्णोरंशः यदुवंशीयवसुदेव- पुत्त्रत्वेन द्वापरयुगान्ते कंसादिवधार्थमवतीर्णः । (यथा, भागवते । १ । ११ । १७ । “निशम्य प्रेष्ठमायान्तं वासुदेवो महामनाः । अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः ॥”) त्रयो रामा यथा, -- “अघोरश्चाथ बाणश्च महाकालौ प्रकीर्त्तितौ । भार्गवो राघवो गोपस्त्रयो रामाः प्रकीर्त्तिताः ॥” इति वह्निपुराणम् ॥ * ॥ वरुणः । घोटकः । पशुभेदः । इति मेदिनी । मे, २६ ॥ (रम् + भावे घञ् । रतिः । यथा, भागवते । ७ । ६ । १४ । “सर्व्वत्र तापत्रयदुःखितात्मा निर्व्विद्यते न स्वकुटुम्बरामः ॥” “स्वकुटुम्बे रामो रतिर्यस्य ।” इति तत्र श्रीधरस्वामी ॥) रामशब्दस्य व्युत्पत्तिर्यथा, -- “राशब्दो विश्ववचनो मश्चापीश्वरवाचकः । विश्वानामीश्वरो यो हि तेन रामः प्रकीर्त्तितः ॥ बह्वपत्या जीववत्सा सा भवेन्नात्र संशयः ॥ वज्रपञ्जरनामेदं यो रामकवचं पठेत् । अव्याहताज्ञः सर्व्वत्र लभते जयमङ्गलम् ॥ आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरिः । तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥ धन्विनौ बद्धनिस्त्रिंशौ काकपक्षधरौ शुभौ । वीरौ मां पथि रक्षेतां तावुभौ रामलक्ष्मणौ । तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्त्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ शरण्यौ सर्व्वसत्त्वानां श्रेष्ठौ सर्व्वधनुष्मताम् । रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥ आत्तसज्यधनुषाविषुस्पुशा- वक्षयाशुगनिषङ्गसङ्गिनौ । रक्षणाय मम रामलक्ष्मणा- वग्रतः पथि सदैव गच्छताम् ॥ सन्नद्धः कवची खड्गी चापबाणधरो युवा । यच्छन्मनोरथञ्चास्मान्रामः पातु सलक्ष्मणः ॥ अग्रतस्तु नृसिंहो मे पृष्ठतो गरुडध्वजः । पार्श्वयोस्तु धनुष्मन्तौ सशरौ रामलक्ष्मणौ ॥ रामो दाशरथिः शूरो लक्ष्मणानुचरो बली । काकुत्स्थः पुरुषः पूर्णः कृऔशलेयो रघूत्तमः ॥ वेदान्तवेद्यो यज्ञेशः पुराणः पुरुषोत्तमः । जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥ आपदामपहन्तारं दातारं सर्व्वसम्पदाम् । गुणाभिरामं श्रीरामं भूयो भूयो नमाम्य- हम् ॥ दक्षिणे लक्ष्मणो धन्वी वामतो जानकी शुभा । पुरतो मारुतिर्यस्य तं नमामि रघूत्तमम् ॥ एतानि मम नामानि मद्भक्तो यः सदा स्मरेत् । अश्वमेधायुतं पुण्यं स प्राप्नोति न संशयः ॥” इति पद्मपुराणे बज्रपञ्जरनामाख्यं श्रीराम- कवचम् । इति तन्त्रसारः ॥

"https://sa.wiktionary.org/w/index.php?title=रामः&oldid=507279" इत्यस्माद् प्रतिप्राप्तम्