रोमक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमकम्, क्ली, (रोमे कायतीति । कै + कः ।) पांशुलवणम् । (यथा, सुश्रुते । १ । ४२ । “सैन्दवसौवर्च्चलविडपाक्यरोमकसामुद्रकपक्त्रिम- यवक्षारोषप्रसूतसुवर्च्चिकाप्रभृतीनि समासेन लवणो वर्गः ॥”) अयस्कान्तभेदः । इति राज- निर्घण्टः ॥ (रोमैव । जनपदविशेषः । तद्देश- वासिनि, पुं भूम्नि । यथा, महाभारते । २ । ५० । १५ । “औष्णीकानन्तवासांश्च रोमकान् पुरुषादकान् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमक¦ न॰ रोमेव निविडं कायति कै क। (रुम)

१ नगरेसू॰ सि॰।

२ पांशुलवणे

३ अयस्कान्ते च राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमक¦ m. (-कः)
1. The city of Rome.
2. A Roman. n. (-कं) Loadstone.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमकः [rōmakḥ], 1 The city of Rome.

A Roman, an inhabitant of Rome (usually in pl.); Mb.2.51.17.

N. of an astronomer.

कम् A kind of salt (पांशुलवण).

A kind of magnet. -Comp. -पत्तनम् the city of Rome. -सिद्धान्तः one of the five chief Siddhāntas (so called because it was probably derived from theRomans).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमक m. Rome Siddha7ntas3.

रोमक m. " the Roman " , N. of a partic. astronomer Var.

रोमक m. N. of a village in the north of India g. पलद्य्-आदि

रोमक m. of a partic. mixed caste( v.l. for रामक) Vas.

रोमक m. = रोमक-सिद्धा-न्तbelow

रोमक m. pl. N. of a people MBh. ii , 1837 (See. 2. रोमन्)

रोमक m. the people of the Roman empire , the Romans VarBr2S.

रोमक n. (fr. रुमा)a kind of saline earth and the salt extracted from it( accord. to some " the salt from the lake Sambar in Ajmere ") Sus3r. etc. (See. रौमक)

रोमक n. a kind of magnet L.

रोमक See. under 1. रोमन्.

रोमक n. hair(= रोमन्) Hcat. ( esp. ifc. f( इका). ).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ROMAKA : A country in ancient India. The inhabitants of this country were called the Romakas. Mention is made in Mahābhārata, Sabhā Parva, Chapter 51, Stanza 17, that the Romakas came with presents to the horse-sacrifice performed by Yudhiṣṭhira.


_______________________________
*5th word in left half of page 651 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रोमक&oldid=436363" इत्यस्माद् प्रतिप्राप्तम्