सामग्री पर जाएँ

राहित्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राहित्य¦ n. (-त्यं) The being without anything, distitution.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राहित्यम् [rāhityam], Being without any thing, destitution; destituteness.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राहित्य n. (fr. रहितifc. )destituteness , non-possession , the being destitute of or free from or without Sa1h. Sarvad.

"https://sa.wiktionary.org/w/index.php?title=राहित्य&oldid=218631" इत्यस्माद् प्रतिप्राप्तम्