त्रिदोषज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदोषजः, त्रि, (त्रिदोषाज्जायते इति । जन + “पञ्चम्यामजातौ ।” ३ । २ । ९८ । इति डः ।) त्रिदोषजनितः । सन्निपातरोगः । यथा, -- “चिरज्वरे वातकफोल्वणे वा त्रिदोषजे वा दशमूलमिश्रः । किराततिक्तादिगणः प्रयोज्यः शुद्ध्यर्थिने वा त्रिवृता विमिश्रः ॥” इति चक्रपाणिदत्तः ॥ (“दृष्ट्वा त्रिदोषजं घोरं ज्वरं प्राणापहारकम् । तस्मादादौ कफस्यास्य शोधनं परिकीर्त्तितम् ॥ न कुर्य्यात् पित्तशमनं यदीच्छेदात्मनो यशः । कफो वातो बलीयांस्तु सद्यो हन्ति रुजातुरम् ॥ लङ्घनं वमनं वारि ष्ठीवनं स्यात्त्रिदोषजे । त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ॥ लङ्घनञ्च समुद्दिष्टं ज्ञात्वा दोषबलाबलम् । कफं विशोधितं ज्ञात्वा ततो वातनिवारणम् ॥ पित्तसंशमनं कार्य्यं ज्ञात्वा पित्तस्य कोपनम् । शोधनीयौ वातकफौ न तु पित्तं विनाशयेत् ॥” इति हारीते चिकित्सितस्थाने द्बितीयेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदोषज¦ त्रि॰ त्रिदोषात् जायते जन--ड। दोषत्रयजातेवातादिसन्निपातजे रोगभेदे
“चिरज्वरे बातकफोल्वणे[Page3367-b+ 38] वा त्रिदे षजे वा दशमूलमिश्रः। किराततिक्तादिगणःप्रयोज्यः शुद्ध्यर्थिने वा त्रिवृताविमिश्रः” चक्रद॰। अस्यपूर्वरूपं
“सर्वलिङ्गसमवायः” भावप्र॰। ज्वरशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदोषज¦ m. (-जः) Disease, &c. proceeding from disorder of the three hu- mours of the body. E. त्रिदोष, and ज produced.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदोषज/ त्रि--दोष---ज mfn. resulting from the -T त्रि-दोषL.

"https://sa.wiktionary.org/w/index.php?title=त्रिदोषज&oldid=410883" इत्यस्माद् प्रतिप्राप्तम्