ह्लाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्लाद, ई ङ मोदने । स्वने । इति कविकल्पद्रुःम ॥ (भ्वा०-आत्म०-अक०-मोदने सक०-सेट् । निष्ठा- यामनिट् ।) मोदनं हृष्टीकरणं हृष्टीभावश्च । ई, ह्लन्नः । ङ, ह्लादते चन्दनो गात्रम् । बलात् प्रह्लादते मनः । इति किराते । इति दुर्गादासः

ह्लादः, पुं, (ह्लाद + घञ् ।) आह्लादः । इति हेमचन्द्रः ॥ (यथा, मार्कण्डेये । १५ । ५३ । “ततस्तद्गात्रसंसर्गी पवनो ह्लाददायकः । पापकर्म्मकृतो राजन् ! यातना न प्रवाधते ॥” हिरण्यकशिपोः पुत्त्रभेदः । यथा, विष्णुपुराणे । १ । १५ । १४२ । “अनुह्लादश्च ह्लादश्च प्रह्लादश्चैव बुद्धिमान् । संह्लादश्च महावीर्य्या दैत्यवंशविवर्द्धनाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्लाद¦ शब्दे भ्वा॰ अत्म॰ अक॰ मोदने सक॰ सेट् ईदितनिष्ठायामनिट्। ह्लादते अह्लादिष्ट। ह्लादः। आ + आनन्दे अक॰ आह्लादः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्लाद¦ m. (-दः) Pleasure, joy. E. ह्लाद् to be glad, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्लादः [hlādḥ] ह्लादकः [hlādakḥ], ह्लादकः Pleasure; joy, delight; also ह्लादिक.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्लाद m. refreshment , pleasure , gladness , joy , delight R. VarBr2S. etc.

ह्लाद m. N. of a son of हिरण्यकशिपु(= and v.l. for ह्राद) VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of हिरण्यकशिपु. Vi. I. १५. १४२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HLĀDA (HRĀDA) : A synonym for Hrāda, son of Hiraṇyakaśipu. (See Hrāda).


_______________________________
*9th word in left half of page 315 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ह्लाद&oldid=441441" इत्यस्माद् प्रतिप्राप्तम्