ऋष्यमूक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋष्यमूकः, पुं, (ऋष्यो मृगो मूको यत्र ।) पर्ब्बत- विशेषः । इति जट धरः ॥ स तु दक्षिणदेशे पम्पासरोवरकूले स्थितः । यत्र बालिभयात् सुग्री- वादयः पञ्च वानराः स्थिताः ॥ इति रामायणम् ॥ (“तावृष्यमूकस्य समीपचारी चरन् ददर्शाद्भुतदर्शनोयौ” । इति रामायणे । ४ । १ । १२८ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋष्यमूक¦ पु॰ ऋष्यो मृगो मूको यत्र।
“ऋष्यमूकस्तु पम्पायाःपुरतः पुष्पितद्रुमः” इति रामायणोक्ते पम्पासरोऽन्तिकस्थेपर्वतभेदे
“ऋष्यमूकमगात् कपिः” भट्टिः अयञ्च पर्वतःकूर्मविभागे वृह॰ दक्षिणस्थतयोक्तः
“अथ दक्षिणेनलङ्केत्युपक्रप्य
“क्रौञ्चद्वीपजटाधरकावेर्य ऋष्यमूकश्च”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋष्यमूक¦ m. (-कः) A mountain in the Daks'hin, the temporary abode of RAMA with the monkey-chief SUGRIVA. E. ऋष्य a deer, मूक dumb.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a hill in भारतवर्ष. भा. V. १९. १६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṛṣyamūka  : m.: See Ṛśyamūka.


_______________________________
*1st word in left half of page p302_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṛṣyamūka  : m.: See Ṛśyamūka.


_______________________________
*1st word in left half of page p302_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऋष्यमूक&oldid=444674" इत्यस्माद् प्रतिप्राप्तम्