काननम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काननम्, क्ली, (कं जलं अननं जीवनमस्य । यद्वा कानयति दीपयति । कनदीप्तौ + णिच् + ल्युट् ।) वनम् । (यथा, मेघदूते ४४ । “शीतो वायुः परिणमयिताकाननोडुम्बराणाम्” ॥ कस्य ब्रह्मणः आननं मुखम् ।) ब्रह्मणो मुखम् । गृहम् । इति मेदिनी ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काननम् [kānanam], 1 A forest, a grove; R.12.27,13.18; छन्नोपान्तः परिणतफलज्योतिभिः काननाम्रैः Me.18,44; काननावनि forest-ground.

The mouth of Brahmā.

A house. cf. काननं विपिने गेहे परमेष्ठिमुखे$पि च Med. -Comp. -अग्निः wild fire, conflagration. -अरिः a species of the mimosa tree (शमी). -ओकस् m.

an inhabitant of a forest.

a monkey.

"https://sa.wiktionary.org/w/index.php?title=काननम्&oldid=461732" इत्यस्माद् प्रतिप्राप्तम्