ह्लीकु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्लीकुः, स्त्री, (ह्री + “ह्रियःः कुक् रश्च लो वा ।” इति कुक् पक्षे रस्य लः ।) ह्रीकुः । इत्युणादिकोषः ॥

ह्लीकुः, पुं, (ह्री + कुक् । रस्य लः ।) जतु त्रपु । इत्युणादिकोषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्लीकु¦ mfn. (-कुः-कुः-कु) Ashamed, modest. m. (-कुः)
1. Lac.
2. Tin. E. ह्री to be ashamed, aff. कुक्, र changed to ल; otherwise read ह्रीकु |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्लीकु mfn. ashamed , modest , shy L.

ह्लीकु m. lac L.

ह्लीकु m. tin L.

"https://sa.wiktionary.org/w/index.php?title=ह्लीकु&oldid=277220" इत्यस्माद् प्रतिप्राप्तम्