षड्रात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्रात्रम्, क्ली, (षण्णां रात्रीणां समाहारः ।) षडहः । यथा, -- सद्यःशौचं भवेद्विद्वन् तथा चोक्तं चतुर्व्विधम् । गर्भस्रावे च वेदोक्तं पूर्व्वकाले त्वचेतसः ॥ ब्राह्मणानामहोरात्रं क्षत्त्रियाणां दिनत्रयम् । षड्रात्रञ्चैव वैश्याणां शूद्राणां द्वादशा- ह्निकम् ॥” इति वामने १४ अध्यायः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्रात्र/ षड्--रात्र m. " six nights " , a period of six days or festival lasting six days AV. TS. Gr2S3rS , etc.

"https://sa.wiktionary.org/w/index.php?title=षड्रात्र&oldid=361924" इत्यस्माद् प्रतिप्राप्तम्