चम्पा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम्पा, स्त्री, (चम्पा नदी विद्यतेऽस्यामिति । “अर्श आदिभ्योऽच् ।” ५ । २ । १२७ । इत्यच् । यद्वा, चम्पेन राज्ञो हरिश्चन्द्रस्य प्रपौत्त्रेण निर्म्मिता या पुरी । यदुक्तं भागवते । ९ । ८ । १ । “हरितो रोहितसुतश्चम्पस्तस्माद्बिनिर्म्मिता । चम्पा पुरी{एल्३}॥”) कर्णपुरी । अधुना भागलपुर इति ख्याता । तत्पर्य्यांयः । मालिनी २ लोमपादपूः ३ कर्णपूः ४ । इति हेमचन्द्रः । ४ । ४२ ॥ चम्पावती ५ चम्पा- पुरी ६ । इति शब्दरत्नावली ॥ (इयन्तु अङ्ग- देशान्तर्गता । यदुक्तं हेमचन्द्रेण । ४ । २३ । “वङ्गास्तु हरिकेलीया अङ्गाश्चम्पोपलक्षिताः ॥” तथा च महाभारते । १२ । ५ । ६ -- ७ । “प्रीत्या ददौ स कर्णाय मालिनीं नगरीमथ । अङ्गेषु नरशार्द्दूल ! स राजासीत् सपत्नजित् ॥ पालयामास चम्पाञ्च कर्णः परबलार्द्दनः । दुर्य्योधनस्यानुमते तवापि विदितं तथा ॥” इयमेव पुरा राज्ञो लोमपादस्य राजधानी आसीत् । इति रामायणम् ॥ अङ्गदेशस्थनदी- विशेषः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम्पा¦ स्त्री चम्प--अच्। कर्णपुर्य्यासङ्गदेशस्थे

१ पुरीभेदे। (चां पाइ) ख्याते तन्निटस्थे

२ नदीभेदे

३ पनसावयवभेदे। (चां पि) शब्दार्थचि॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम्पा [campā], f.

The capital of the country of Aṅga i. e. Bhagalapur.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम्पा f. N. of a town in अङ्ग(the modern Bhagapur or a place in its vicinity ; residence of कर्णMBh. xii , 134 ff. ; of ब्रह्म-दत्तBuddh. ) MBh. etc.

चम्पा f. of पSee.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--R. sacred to पितृस्. M. २२. ४१. [page१-590+ २६]
(III)--a name of चम्पावती; फलकम्:F1:  वा. ९९. १०६.फलकम्:/F a Janapada. फलकम्:F2:  Ib. ९९. ३८५.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Campā  : f.: Name of a city, also called Mālinī (12. 5. 7).


A. Location: In the Aṅgaviṣaya (here called Mālinī) (prītyā dadau sa karṇāya mālinīṁ nagarīm atha/aṅgeṣu…//pālayām āsa campāṁ tu karṇaḥ) 12. 5. 6-7; (jagāma campām…tam aṅgarājaṁ viṣayaṁ ca tasya) 3. 113. 15; 13. 42. 7-8, 33; river Bhāgīrathī (Gaṅgā) flew by Campā (tathā campāṁ samāsādya bhāgīrathyāṁ kṛtodakaḥ) 3. 82. 142; 3. 292. 26.


B. Description: Having the rows of Campaka trees as garland (campakamālinī) 13. 42. 16.


C. Characteristic: Characterized as a town (purī) having the sattlement of Sūtas (sūtaviṣayaṁ campām abhyāyayau purīm/sa mañjūṣāgato garbhaḥ) 3. 292. 26; also called nagarī (12. 5. 6).


D. Epic events:

(1) The basket in which the newly born child (Karṇa) was placed went from Aśvanadī to Carmaṇvatī and then flew to Yamunā and then along Gaṅgā to Campā 3. 292. 26;

(2) Jarāsandha, defeated by Karṇa in a duel, gave him the town Mālinī in the Aṅga country; Karṇa, with the consent of Duryodhana, protected Campā (prītyā dadau sa karṇāya mālinīṁ nagarīm atha/ aṅgeṣu…//pālayām āsa campāṁ tu karṇaḥ …/duryodhanasyānumate) 12. 5. 6-7.


E. Past events:

(1) Sage Vibhāṇḍaka, enraged at not finding Ṛśyaśṛṅga in his āśrama, started for Campā to burn the king of Aṅgas and his country 3. 113. 15;

(2) Vipula picked up the flowers having heavenly fragrance from the place where they had fallen from the body of a divine woman (13. 42. 5-6) and went to Campā 13. 42. 16; having reached Campā he gave the flowers to his teacher Devaśarman 13. 42. 33.


_______________________________
*3rd word in right half of page p527_mci (+offset) in original book.

previous page p526_mci .......... next page p528_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Campā  : f.: Name of a city, also called Mālinī (12. 5. 7).


A. Location: In the Aṅgaviṣaya (here called Mālinī) (prītyā dadau sa karṇāya mālinīṁ nagarīm atha/aṅgeṣu…//pālayām āsa campāṁ tu karṇaḥ) 12. 5. 6-7; (jagāma campām…tam aṅgarājaṁ viṣayaṁ ca tasya) 3. 113. 15; 13. 42. 7-8, 33; river Bhāgīrathī (Gaṅgā) flew by Campā (tathā campāṁ samāsādya bhāgīrathyāṁ kṛtodakaḥ) 3. 82. 142; 3. 292. 26.


B. Description: Having the rows of Campaka trees as garland (campakamālinī) 13. 42. 16.


C. Characteristic: Characterized as a town (purī) having the sattlement of Sūtas (sūtaviṣayaṁ campām abhyāyayau purīm/sa mañjūṣāgato garbhaḥ) 3. 292. 26; also called nagarī (12. 5. 6).


D. Epic events:

(1) The basket in which the newly born child (Karṇa) was placed went from Aśvanadī to Carmaṇvatī and then flew to Yamunā and then along Gaṅgā to Campā 3. 292. 26;

(2) Jarāsandha, defeated by Karṇa in a duel, gave him the town Mālinī in the Aṅga country; Karṇa, with the consent of Duryodhana, protected Campā (prītyā dadau sa karṇāya mālinīṁ nagarīm atha/ aṅgeṣu…//pālayām āsa campāṁ tu karṇaḥ …/duryodhanasyānumate) 12. 5. 6-7.


E. Past events:

(1) Sage Vibhāṇḍaka, enraged at not finding Ṛśyaśṛṅga in his āśrama, started for Campā to burn the king of Aṅgas and his country 3. 113. 15;

(2) Vipula picked up the flowers having heavenly fragrance from the place where they had fallen from the body of a divine woman (13. 42. 5-6) and went to Campā 13. 42. 16; having reached Campā he gave the flowers to his teacher Devaśarman 13. 42. 33.


_______________________________
*3rd word in right half of page p527_mci (+offset) in original book.

previous page p526_mci .......... next page p528_mci

"https://sa.wiktionary.org/w/index.php?title=चम्पा&oldid=445203" इत्यस्माद् प्रतिप्राप्तम्