भणति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भणति/ भ w.r. for णिति.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्तौ
1.4.1
आचष्टे वक्ति वदति रपति आख्याति भाषते ब्रूते अभिधत्ते गदति व्याहरति जल्पति ब्रवीति अभिदधाति व्याहरते कथयति गृणाति उदीरयति कीर्तयति आलपति भणति वचति वाचयति शंसति

"https://sa.wiktionary.org/w/index.php?title=भणति&oldid=418148" इत्यस्माद् प्रतिप्राप्तम्