मीढ्वस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीढ्वस् [mīḍhvas], a. Bountiful, liberal; निशम्य कर्म तच्छम्भोर्देव- देवस्य मीढुषः Bhāg.8.7.46.

Discharging semen; पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभकोविदम् Bhāg.9.19.5. -m. An epithet of Śiva; ललाटाक्षाय शर्वाय मीढुषे शूलपाणये (नमः) Mb.3.39.77; Bhāg.4.7.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीढ्वस् mf( उषी)n. (declined like a pf. p. ; nom , मीढ्वन्voc. मीढ्वस्dat. मीढुषे-or मी।उषेetc. ) , bestowing richly , bountiful , liberal R. V. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=मीढ्वस्&oldid=354117" इत्यस्माद् प्रतिप्राप्तम्