चरणारविन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणारविन्द¦ n. (-न्दं) The foot (of a deity, a lover, &c.) E. चरण and अर- विन्द a lotus; also many similar compounds, as चरणपद्मं, चरणकमलं, चरणनलिनं, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चरणारविन्द/ चरणा n. = णकमलW.

"https://sa.wiktionary.org/w/index.php?title=चरणारविन्द&oldid=359416" इत्यस्माद् प्रतिप्राप्तम्