सामग्री पर जाएँ

रण्डा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण्डा, स्त्री, (रमन्तेऽत्रेति । रम् + “ञमन्तात् डः ।” उणा० १ । ११३ । इति डः । टाप् ।) मूषिकपर्णी । इत्यमरः । २ । ४ । ८८ ॥ (यथा, “हिङ्गुलात् सम्भवं सूतं पालिधारसमर्द्दितम् । रण्डाशोधितगन्धञ्च तेनैव कज्जलीकृतम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे बृहत्सोमनाथरसे ॥) विधवा । रा~ड् इति भाषा ॥ यथा । तिष्ठते रण्डा विकर्म्मस्थेभ्यः स्वहृदयं व्यनक्तीत्यर्थः । इति संक्षिप्तसारे तिङन्तपादः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण्डा स्त्री।

मूषिकपर्णी

समानार्थक:चित्रा,उपचित्रा,न्यग्रोधी,द्रवन्ती,शम्बरी,वृषा,प्रत्यक्श्रेणी,सुतश्रेणी,रण्डा,मूषिकपर्णी

2।4।88।1।3

प्रत्यक्श्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि। अपामार्गः शैखरिको धामार्गवमयूरकौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण्डा¦ f. (-ण्डा)
1. A plant, (Salvinia cucullata.) “मूषिकपर्ण्याम्।”
2. A widow.
3. A term of abuse in addressing woman. E. रम् to sport, ड Una4di aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण्डा f. a term of abuse in addressing women , a slut (others " a widow " ; बाल-र्, " a young widow "). Ka1v. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=रण्डा&oldid=390974" इत्यस्माद् प्रतिप्राप्तम्