backbone

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • कशेरुकम्
  • मॆरुदण्डः

व्याकरणांशः[सम्पाद्यताम्]

  • नपुंसकलिङ्गम् [Neuter]
  • पुंल्लिङ्गम् [Masculine]

उदाहरणवाक्यम्[सम्पाद्यताम्]

  • अङॆषु कशॆरुकं मुख्यत्वं भजति।
  • Among parts of the body, backbone is very important.
  • कश्चन महाभागः अस्माकं संस्थायाः मॆरुदण्डः भूत्वा अपि तस्य नाम प्रकतयितुं न इच्छति।
  • Despite being the backbone of the organisation, this gentleman does not want to reveal his identity.

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पृष्ठवंश: । मूलाधार: । एतानि अतिवेगवन्ति जालानि अन्तर्जालयातायातं वहन्ति । अन्तर्जालसेवाकल्पका: साक्षाद् अनेन पृष्ठवंशेन सह अथवा पृष्ठवंशसम्पर्कयुक्तेन अन्येन सेवाकल्पकेन सह सम्पर्कं साधयन्ति । High-speed networks that carry Internet traffic. Internet Service Providers (ISPs) connect either directly to a backbone, or they connect to a larger ISP with a connection to a backbone.

"https://sa.wiktionary.org/w/index.php?title=backbone&oldid=481998" इत्यस्माद् प्रतिप्राप्तम्