सामग्री पर जाएँ

समज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समजम्, क्ली, (समजन्ति पशवो यत्र । सम् + अज गतौ + अप् ।) वनम् । इति मेदिनी ॥

समजः, पुं, (सं + अज गतौ + “समुदोरजः पशुषु ।” ३ । ३ । ६९ । इति अप् ।) पशुसमूहः । इत्यमरः ॥ मूर्खसंहतिः । इति शब्दरत्नावली ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समज पुं।

पशुसङ्घः

समानार्थक:समज

2।5।42।1।1

पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम्. स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम्.।

अवयव : पशुः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समज¦ न॰ समजत्यत्र सम् + अज--आधारे अप् व्यभावः।

१ वनेमेदि॰

२ समूहे

३ पशूनां संघे

४ मूर्खवृन्दे च अमरः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समज¦ m. (-जः)
1. A multitude of beasts or birds.
2. A number of block- heads. n. (-जं) A forest, a wood. E. सम alike, जन् to be born, ड aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समजः [samajḥ], 1 A multitude of beasts, animals or birds, a herd, flock; आविश्चकार समजो$पि तदा पशूनां भावं मनोभवकृतं दयितानुवर्ती Rām. ch.5.12; (cf. पशूनां समजो$न्येषां समाजो$थ सधर्मिणाम्).

A number of fools. -जम् A wood, forest.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समज/ सम्-अज m. N. of इन्द्रAitA1r.

समज/ सम्-अज m. a multitude of animals L.

समज/ सम्-अज m. a number of fools L.

समज/ सम्-अज n. a forest , wood L.

"https://sa.wiktionary.org/w/index.php?title=समज&oldid=393779" इत्यस्माद् प्रतिप्राप्तम्