अनुत्सेकिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुत्सेकिन् [anutsēkin], a. Not puffed up, not proud or arrogant; भाग्येषु ˚नी भव Ś.4.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुत्सेकिन्/ अन्-उत्सेकिन् mfn. not arrogant or puffed up S3a1k.

"https://sa.wiktionary.org/w/index.php?title=अनुत्सेकिन्&oldid=199491" इत्यस्माद् प्रतिप्राप्तम्