चन्द्रवल्लरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रवल्लरी, स्त्री, (चदि आह्लादे + रक् । चन्द्रा आनन्ददायिकावल्लरी । सुधातुल्यमधुस्रावित्वा- त्तथात्वम् । चन्द्रस्य वल्लरी लता इति केचित् ।) सोमवल्लरी । सोमलता इति ख्याता । ब्रह्मी- शाकमिति केचित् । इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रवल्लरी¦ स्त्री

६ त॰। सोमलतायाम् भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रवल्लरी¦ f. (-री)
1. A kind of asclepias, (A. acida:) see सोमलता।
2. Rue. See ब्राह्मी। E. चन्द्र the moon, and वल्लरी a creeper. सोमलतायां माधवी- लतायाम् च |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रवल्लरी/ चन्द्र--वल्लरी f. Ruta graveolens or a kind of pot-herb L.

"https://sa.wiktionary.org/w/index.php?title=चन्द्रवल्लरी&oldid=357833" इत्यस्माद् प्रतिप्राप्तम्