श्वपाक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वपाकः, पुं, (शुनां पाकः कार्य्यवेन यस्य ।) चण्डालः । इत्यमरः ॥ तस्योत्पत्तिर्यथा, -- “क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्त्यते ॥” इति मानवे १० अध्यायः ॥ * ॥ रजस्वलायास्तस्य स्पर्शने प्रायश्चित्तं यथा, -- “चाण्डालेन श्वपाकेन संस्पृष्टा चेत् रजस्वला । अतिक्रम्य तान्यहानि प्रायश्चित्तं समाचरेत् ॥ त्रिरात्रमुपवासः स्यात् पञ्चगव्येन शुध्यति । तां निशान्तु व्यतिक्रम्य स्वजात्युक्तन्त कारयेत् ॥” इति वचनान्तरदर्शनात् एतत् कामतः । अत्रा- ज्ञाने बूहस्पतिः । “पतितान्त्यश्वपाकैस्तु संस्पृष्टा स्त्री रजस्वला । तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥ प्रथमेऽह्नि त्रिरात्रन्तु द्वितीये द्व्यहमाचरेत् । अहारात्रं तृतोयेऽह्नि चतुर्थे नक्तमाचरेत् ॥” चतुर्थेऽह्नीति शुद्धिस्नानात् पूर्व्वम् । इतिप्राय- श्चित्ततत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वपाक¦ पु॰ श्वानं पचति कर्त्तरि संज्ञायां घञ्। जातिभेद
“क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्त्यते” मनुः। तद्धर्मश्च चण्डालशब्दे

२८

४९ पृ॰ उक्तो दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वपाक¦ m. (-कः) A man of a degraded and outcaste tribe, the son of an Ugra woman by a Kshettri4 male, and classed with the Chan'da4la, with whom he is ordered to live out of the town, to feed from broken vessels, and wear the clothes of the dead; to possess no other property than asses and dogs, and to be excluded from all intercourse with other tribes; he can only be employed as public executioner, or to carry out the bodies of those who die without kindred. E. श्व a dog, पच् to cook, (to feed on or to cherish,) aff. घञ्ः see श्वपच |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वपाक/ श्व--पाक m. one who cooks dogs , a man of an outcaste tribe(= -पचabove ) Baudh. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=श्वपाक&oldid=357862" इत्यस्माद् प्रतिप्राप्तम्